Nios 10th Sanskrit Sahitya (248) Solved Assignment TMA 2024-25

 Sanskrit Sahitya (248)

Tutor Marked Assignment

Nios 10th Sanskrit Sahitya (248) Solved Assignment 2024-25

20% Marks Of Theory

1. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्देषु लिखत-

(क) 'केयूरा न विभूषयन्ति...... वाग्भूषणं भूषणम्' अस्य शलोकस्य अन्वयः च लिखत।

(ख) साहित्यसङ्गीत. त...... परमं पशूनाम्' अस्य शलोकस्य अन्वयः च लिखत।


2. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्देषु लिखत-

(क) हनुमानः रामलक्ष्मणस्य समीपं गत्वा प्रथमं किं कृतवान्?

(ख) हनुमान् रामलक्ष्मणयोः बाणयोः स्तुतिं किं प्राह?


3. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्देषु लिखत-

(क) नान्द्याः लक्षण विशदयत?

(ख) कर्णस्य हयानां वैशिष्ट्यानि लिखत?


4. कस्यचिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्देषु लिखत-

(क) चतुर्णां विज्ञानिनां परिचयं प्रदत्त।

(ख) विक्रमादित्यस्य मते कथं चौरः त्यागी, वर्णयत?


5. कस्यचिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्देषु लिखत-

(क) पञ्चतन्त्र कथा इति ग्रंथस्य परिचयं लिखितवान्?

(ख) महाकवि भासस्य परिचयं लिखत?


6. अधोलिखितेषु कमपि एकं विषयमधिकृत्य परियोजना-विवरणं 500 शब्देषु लिखत- 

(क) पञ्चतन्त्रात् स्वीकृता द्वितीयकथा 'यतो धर्मस्ततो जयः' इत्यस्य सारं विस्तरेण लिखत?

(ख) कर्णः ब्राह्मणाय किम् किम् दातुम् इच्छति स्म विस्तरेण लिखत?

Previous Post Next Post

نموذج الاتصال