Nios 10th Sanskrit (209) Solved Assignment TMA 2024-25

Sanskrit (209)

Tutor Marked Assignment

Nios 10th Sanskrit (209) Solved Assignment 2024-25

20% Marks Of Theory

1. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्देषु लिखत -

क. 'यथा खनन् खनित्रेण .... शुश्रूषुरधिगच्छति' इति श्लोकं प्रपूर्य अन्वयसहितां व्याख्यां कुरुत?

ख. 'मनः शौचं ................... पञ्चविधं मतम्' इति श्लोकं प्रपूर्य भावार्थम् अपि लिखत।


2. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्देषु लिखत -

क. 'शरीरमाद्यं खलु धर्मसाधनम्' इति पाठस्य सारं स्वशब्देषु लिखत।

ख. आर्यभट्टस्य परिचयं लिखत।


3. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्देषु लिखत -

क. भूव्यासविषयकम् आर्यभट्टस्य सिद्धान्तं निरूपयत।

ख. 'किमिच्छति नरः काश्यां... दीयतामेकमुत्तरम्' इति प्रहेलिकाश्लोकं प्रपूर्य प्रहेलिकां स्पष्टयत।


4. कस्यचिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्देषु लिखत -

क. प्रातः जागरणं दन्तधावनं च आयुर्वेदोक्तनियमान् विशदयत।

ख. तपसः विषये गीतायां मतं विशदयत।


5. कस्यचिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्देषु लिखत -

क. 'ईशः क्व अस्ति' इत्यत्र मवेः मतं विशदयत।

ख. 'ईशः क्व अस्ति' इति कवितायाः प्रथमांशे वर्णितानां श्लोकानाम् अन्वयसहितां व्याख्यां वर्णयत।


6. अधोलिखितेषु कमपि एकं विषयमधिकृत्य परियोजना-विवरणं लिखत।

क. 'भारतीयविज्ञानम्' इति पाठे आगतानां वैज्ञानिकसिद्धान्तानां सूचिनिर्माणं कृत्वा तेषां विवरणं लिखत।

ख. 'स्वस्ति पन्थामनुचरेम' इति पाठे आगतानां मन्त्राणां तालिकानिर्माणं कृत्वा अन्वयसहितं विस्तृतव्याख्यां वर्णयत।

Previous Post Next Post

نموذج الاتصال